Original

तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता ।न चैव देवी विरराम कूजितात्प्रियेति पुत्रेति च राघवेति च ॥ २० ॥

Segmented

तथा अपि सूतेन सु युक्त-वादिना निवार्यमाणा सुत-शोक-कर्शिता न च एव देवी विरराम कूजितात् प्रिय इति पुत्र इति च राघवैः इति च

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
सूतेन सूत pos=n,g=m,c=3,n=s
सु सु pos=i
युक्त युक्त pos=a,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
निवार्यमाणा निवारय् pos=va,g=f,c=1,n=s,f=part
सुत सुत pos=n,comp=y
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
pos=i
pos=i
एव एव pos=i
देवी देवी pos=n,g=f,c=1,n=s
विरराम विरम् pos=v,p=3,n=s,l=lit
कूजितात् कूजित pos=n,g=n,c=5,n=s
प्रिय प्रिय pos=a,g=m,c=8,n=s
इति इति pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
राघवैः राघव pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i