Original

नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।तान्विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ २ ॥

Segmented

नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः तान् विना क्षणम् अप्य् अत्र जीवितुम् न उत्सहे ह्य् अहम्

Analysis

Word Lemma Parse
नय नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
यत्र यत्र pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
विना विना pos=i
क्षणम् क्षण pos=n,g=m,c=2,n=s
अप्य् अपि pos=i
अत्र अत्र pos=i
जीवितुम् जीव् pos=vi
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s