Original

विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः ।वने रता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते ॥ १९ ॥

Segmented

विधूय शोकम् परिहृः-मानसा महा-ऋषि-याते पथि सु व्यवस्थिताः वने रता वन्य-फल-अशनाः पितुः शुभाम् प्रतिज्ञाम् परिपालयन्ति ते

Analysis

Word Lemma Parse
विधूय विधू pos=vi
शोकम् शोक pos=n,g=m,c=2,n=s
परिहृः परिहृष् pos=va,comp=y,f=part
मानसा मानस pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
याते या pos=va,g=m,c=7,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
सु सु pos=i
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
वने वन pos=n,g=n,c=7,n=s
रता रम् pos=va,g=m,c=1,n=p,f=part
वन्य वन्य pos=a,comp=y
फल फल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
परिपालयन्ति परिपालय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p