Original

न शोच्यास्ते न चात्मा ते शोच्यो नापि जनाधिपः ।इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ १८ ॥

Segmented

न शोच्यास् ते न च आत्मा ते शोच्यो न अपि जनाधिपः इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम्

Analysis

Word Lemma Parse
pos=i
शोच्यास् शोचय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
pos=i
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
शोच्यो शोचय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
अपि अपि pos=i
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
चरितम् चरित pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्रतिष्ठास्यति प्रतिष्ठा pos=v,p=3,n=s,l=lrt
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s