Original

नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी ।इदानीमपि वैदेही तद्रागा न्यस्तभूषणा ॥ १६ ॥

Segmented

नूपुर-उद्घुः-हेला इव खेलम् गच्छति भामिनी इदानीम् अपि वैदेही तद्-रागा न्यस्त-भूषणा

Analysis

Word Lemma Parse
नूपुर नूपुर pos=n,comp=y
उद्घुः उद्घुष् pos=va,comp=y,f=part
हेला हेला pos=n,g=f,c=1,n=s
इव इव pos=i
खेलम् खेल pos=a,g=n,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
भामिनी भामिनी pos=n,g=f,c=1,n=s
इदानीम् इदानीम् pos=i
अपि अपि pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
रागा राग pos=n,g=f,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
भूषणा भूषण pos=n,g=f,c=1,n=s