Original

सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् ।वदनं तद्वदान्याया वैदेह्या न विकम्पते ॥ १४ ॥

Segmented

सदृशम् शतपत्त्रस्य पूर्ण-चन्द्र-उपम-प्रभम् वदनम् तत् वदान्यायाः वैदेह्या न विकम्पते

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=n,c=1,n=s
शतपत्त्रस्य शतपत्त्र pos=n,g=n,c=6,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
उपम उपम pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
वदनम् वदन pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
वदान्यायाः वदान्य pos=a,g=f,c=6,n=s
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
pos=i
विकम्पते विकम्प् pos=v,p=3,n=s,l=lat