Original

अध्वना वात वेगेन संभ्रमेणातपेन च ।न हि गच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ॥ १३ ॥

Segmented

अध्वना वात-वेगेन सम्भ्रमेण आतपेन च न हि गच्छति वैदेह्याः चन्द्र-अंशु-सदृशा प्रभा

Analysis

Word Lemma Parse
अध्वना अध्वन् pos=n,g=m,c=3,n=s
वात वात pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
सम्भ्रमेण सम्भ्रम pos=n,g=m,c=3,n=s
आतपेन आतप pos=n,g=m,c=3,n=s
pos=i
pos=i
हि हि pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
चन्द्र चन्द्र pos=n,comp=y
अंशु अंशु pos=n,comp=y
सदृशा सदृश pos=a,g=f,c=1,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s