Original

पथि पृच्छति वैदेही ग्रामांश्च नगराणि च ।गतिं दृष्ट्वा नदीनां च पादपान्विविधानपि ॥ १२ ॥

Segmented

पथि पृच्छति वैदेही ग्रामांः च नगराणि च गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि

Analysis

Word Lemma Parse
पथि पथिन् pos=n,g=m,c=7,n=s
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
वैदेही वैदेही pos=n,g=f,c=1,n=s
ग्रामांः ग्राम pos=n,g=m,c=2,n=p
pos=i
नगराणि नगर pos=n,g=n,c=2,n=p
pos=i
गतिम् गति pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
नदीनाम् नदी pos=n,g=f,c=6,n=p
pos=i
पादपान् पादप pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
अपि अपि pos=i