Original

तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् ।अयोध्यापि भवेत्तस्या राम हीना तथा वनम् ॥ ११ ॥

Segmented

तद्-गतम् हृदयम् ह्य् अस्यास् तद्-अधीनम् च जीवितम् अयोध्या अपि भवेत् तस्या राम-हीना तथा वनम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
हृदयम् हृदय pos=n,g=n,c=1,n=s
ह्य् हि pos=i
अस्यास् इदम् pos=n,g=f,c=6,n=s
तद् तद् pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s
अयोध्या अयोध्या pos=n,g=f,c=1,n=s
अपि अपि pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्या तद् pos=n,g=f,c=6,n=s
राम राम pos=n,comp=y
हीना हा pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
वनम् वन pos=n,g=n,c=1,n=s