Original

जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।नाद्य भान्त्यल्पगन्धीनि फलानि च यथा पुरम् ॥ ७ ॥

Segmented

जल-जानि च पुष्पाणि माल्यानि स्थल-जानि च न अद्य भान्त्य् अल्प-गन्धि फलानि च यथा पुरम्

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
pos=i
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
माल्यानि माल्य pos=n,g=n,c=1,n=p
स्थल स्थल pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
pos=i
pos=i
अद्य अद्य pos=i
भान्त्य् भा pos=v,p=3,n=p,l=lat
अल्प अल्प pos=a,comp=y
गन्धि गन्धि pos=a,g=n,c=1,n=p
फलानि फल pos=n,g=n,c=1,n=p
pos=i
यथा यथा pos=i
पुरम् पुर pos=n,g=n,c=1,n=s