Original

न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ ५ ॥

Segmented

न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च राम-शोक-अभिभूतम् तन् निष्कूजम् अभवद् वनम्

Analysis

Word Lemma Parse
pos=i
pos=i
सर्पन्ति सृप् pos=v,p=3,n=p,l=lat
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
व्याला व्याल pos=n,g=m,c=1,n=p
pos=i
प्रसरन्ति प्रसृ pos=v,p=3,n=p,l=lat
pos=i
राम राम pos=n,comp=y
शोक शोक pos=n,comp=y
अभिभूतम् अभिभू pos=va,g=n,c=1,n=s,f=part
तन् तद् pos=n,g=n,c=1,n=s
निष्कूजम् निष्कूज pos=a,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
वनम् वन pos=n,g=n,c=1,n=s