Original

विषये ते महाराज रामव्यसनकर्शिताः ।अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः ॥ ४ ॥

Segmented

विषये ते महा-राज राम-व्यसन-कर्शिताः अपि वृक्षाः परिम्लानः स पुष्प-अङ्कुर-कोरकाः

Analysis

Word Lemma Parse
विषये विषय pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राम राम pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
वृक्षाः वृक्ष pos=n,g=m,c=1,n=p
परिम्लानः परिम्ला pos=va,g=m,c=1,n=s,f=part
pos=i
पुष्प पुष्प pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
कोरकाः कोरक pos=n,g=m,c=1,n=p