Original

इति विलपति पार्थिवे प्रनष्टे करुणतरं द्विगुणं च रामहेतोः ।वचनमनुनिशम्य तस्य देवी भयमगमत्पुनरेव राममाता ॥ २६ ॥

Segmented

इति विलपति पार्थिवे प्रनष्टे करुणतरम् द्विगुणम् च राम-हेतोः वचनम् अनुनिशम्य तस्य देवी भयम् अगमत् पुनः एव राम-माता

Analysis

Word Lemma Parse
इति इति pos=i
विलपति विलप् pos=va,g=m,c=7,n=s,f=part
पार्थिवे पार्थिव pos=n,g=m,c=7,n=s
प्रनष्टे प्रणश् pos=va,g=m,c=7,n=s,f=part
करुणतरम् करुणतर pos=a,g=n,c=2,n=s
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
pos=i
राम राम pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अनुनिशम्य अनुनिशम् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
देवी देवी pos=n,g=f,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
पुनः पुनर् pos=i
एव एव pos=i
राम राम pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s