Original

अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् ।इतीव राजा विलपन्महायशाः पपात तूर्णं शयने स मूर्छितः ॥ २५ ॥

Segmented

अशोभनम् यो ऽहम् इह अद्य राघवम् दिदृक्षमाणो न लभे स लक्ष्मणम् इति इव राजा विलपन् महा-यशाः पपात तूर्णम् शयने स मूर्छितः

Analysis

Word Lemma Parse
अशोभनम् अशोभन pos=a,g=n,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
अद्य अद्य pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
दिदृक्षमाणो दिदृक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
लभे लभ् pos=v,p=1,n=s,l=lat
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
इति इति pos=i
इव इव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विलपन् विलप् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
शयने शयन pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part