Original

लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् ।रामं यदि न पश्यामि गमिष्यामि यमक्षयम् ॥ २२ ॥

Segmented

लोहित-अक्षम् महा-बाहुम् आमुक्त-मणि-कुण्डलम् रामम् यदि न पश्यामि गमिष्यामि यम-क्षयम्

Analysis

Word Lemma Parse
लोहित लोहित pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
आमुक्त आमुच् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
कुण्डलम् कुण्डल pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
यदि यदि pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s