Original

वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः ।यदि जीवामि साध्वेनं पश्येयं सह सीतया ॥ २१ ॥

Segmented

वृत्त-दंष्ट्रः महा-इष्वासः क्व असौ लक्ष्मण-पूर्वजः यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया

Analysis

Word Lemma Parse
वृत्त वृत्त pos=a,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
यदि यदि pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
साध्व् साधु pos=a,g=n,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s