Original

उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमज्ञलिम् ।प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन् ॥ २ ॥

Segmented

प्रस्थितो रथम् आस्थाय तद् दुःखम् अपि धारयन्

Analysis

Word Lemma Parse
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तद् तद् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अपि अपि pos=i
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part