Original

सूत यद्यस्ति ते किंचिन्मयापि सुकृतं कृतम् ।त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् ॥ १८ ॥

Segmented

सूत यद्य् अस्ति ते किंचिन् मया अपि सुकृतम् कृतम् त्वम् प्रापय आशु माम् रामम् प्राणाः संत्वरयन्ति माम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=8,n=s
यद्य् यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रापय प्रापय् pos=v,p=2,n=s,l=lot
आशु आशु pos=i
माम् मद् pos=n,g=,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
संत्वरयन्ति संत्वरय् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s