Original

भवितव्यतया नूनमिदं वा व्यसनं महत् ।कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ १७ ॥

Segmented

भवितव्यतया नूनम् इदम् वा व्यसनम् महत् कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्छया

Analysis

Word Lemma Parse
भवितव्यतया भवितव्यता pos=n,g=f,c=3,n=s
नूनम् नूनम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
वा वा pos=i
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
सूत सूत pos=n,g=m,c=8,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s