Original

न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा न नैगमैः ।मयायमर्थः संमोहात्स्त्रीहेतोः सहसा कृतः ॥ १६ ॥

Segmented

न सुहृद्भिः न च अमात्यैः मन्त्रयित्वा न नैगमैः मया अयम् अर्थः सम्मोहात् स्त्री-हेतोः सहसा कृतः

Analysis

Word Lemma Parse
pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
मन्त्रयित्वा मन्त्रय् pos=vi
pos=i
नैगमैः नैगम pos=n,g=m,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
सम्मोहात् सम्मोह pos=n,g=m,c=5,n=s
स्त्री स्त्री pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part