Original

सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ १४ ॥

Segmented

सूतस्य वचनम् श्रुत्वा वाचा परम-दीनया बाष्प-उपहतया राजा तम् सूतम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
सूतस्य सूत pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वाचा वाच् pos=n,g=f,c=3,n=s
परम परम pos=a,comp=y
दीनया दीन pos=a,g=f,c=3,n=s
बाष्प बाष्प pos=n,comp=y
उपहतया उपहन् pos=va,g=f,c=3,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan