Original

निरानन्दा महाराज रामप्रव्राजनातुरा ।कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥ १३ ॥

Segmented

निरानन्दा महा-राज राम-प्रव्राजन-आतुरा कौसल्या पुत्र-हीना इव अयोध्या प्रतिभाति मा

Analysis

Word Lemma Parse
निरानन्दा निरानन्द pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राम राम pos=n,comp=y
प्रव्राजन प्रव्राजन pos=n,comp=y
आतुरा आतुर pos=a,g=f,c=1,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
हीना हा pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
अयोध्या अयोध्या pos=n,g=f,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मा मद् pos=n,g=,c=2,n=s