Original

नामित्राणां न मित्राणामुदासीनजनस्य च ।अहमार्ततया कंचिद्विशेषं नोपलक्षये ॥ ११ ॥

Segmented

न अमित्राणाम् न मित्राणाम् उदासीन-जनस्य च अहम् आर्त-तया कंचिद् विशेषम् न उपलक्षये

Analysis

Word Lemma Parse
pos=i
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
pos=i
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
उदासीन उदासीन pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आर्त आर्त pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
विशेषम् विशेष pos=n,g=m,c=2,n=s
pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat