Original

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः ॥ १० ॥

Segmented

आयतैः विमलैः नेत्रैः अश्रु-वेग-परिप्लुतैः अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः

Analysis

Word Lemma Parse
आयतैः आयम् pos=va,g=n,c=3,n=p,f=part
विमलैः विमल pos=a,g=n,c=3,n=p
नेत्रैः नेत्र pos=n,g=n,c=3,n=p
अश्रु अश्रु pos=n,comp=y
वेग वेग pos=n,comp=y
परिप्लुतैः परिप्लु pos=va,g=n,c=3,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिवीक्षन्ते अभिवीक्ष् pos=v,p=3,n=p,l=lat
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
आर्ततराः आर्ततर pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p