Original

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ ।वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम् ॥ ८ ॥

Segmented

सिद्धार्थः खलु सूत त्वम् येन दृष्टौ मे आत्मजौ वन-अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम्

Analysis

Word Lemma Parse
सिद्धार्थः सिद्धार्थ pos=a,g=m,c=1,n=s
खलु खलु pos=i
सूत सूत pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
दृष्टौ दृश् pos=va,g=m,c=1,n=d,f=part
मे मद् pos=n,g=,c=6,n=s
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
वन वन pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
प्रविशन्तौ प्रविश् pos=va,g=m,c=1,n=d,f=part
ताव् तद् pos=n,g=m,c=1,n=d
अश्विनाव् अश्विन् pos=n,g=m,c=1,n=d
इव इव pos=i
मन्दरम् मन्दर pos=n,g=m,c=2,n=s