Original

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ ॥ ७ ॥

Segmented

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया राज-पुत्रौ कथम् पादैः अवरुह्य रथाद् गतौ

Analysis

Word Lemma Parse
सुकुमार्या सुकुमार pos=a,g=f,c=3,n=s
तपस्विन्या तपस्विनी pos=n,g=f,c=3,n=s
सुमन्त्र सुमन्त्र pos=n,g=m,c=8,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
कथम् कथम् pos=i
पादैः पाद pos=n,g=m,c=3,n=p
अवरुह्य अवरुह् pos=vi
रथाद् रथ pos=n,g=m,c=5,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part