Original

व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् ।कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ ॥ ६ ॥

Segmented

व्यालैः मृगैः आचरितम् कृष्ण-सर्प-निषेवितम् कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ

Analysis

Word Lemma Parse
व्यालैः व्याल pos=n,g=m,c=3,n=p
मृगैः मृग pos=n,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
कृष्ण कृष्ण pos=a,comp=y
सर्प सर्प pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=2,n=s,f=part
कथम् कथम् pos=i
कुमारौ कुमार pos=n,g=m,c=1,n=d
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
वनम् वन pos=n,g=n,c=2,n=s
उपस्थितौ उपस्था pos=va,g=m,c=1,n=d,f=part