Original

यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः ।स वत्स्यति कथं रामो विजनं वनमाश्रितः ॥ ५ ॥

Segmented

यम् यान्तम् अनुयान्ति स्म पदाति-रथ-कुञ्जराः स वत्स्यति कथम् रामो विजनम् वनम् आश्रितः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अनुयान्ति अनुया pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पदाति पदाति pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
वत्स्यति वस् pos=v,p=3,n=s,l=lrt
कथम् कथम् pos=i
रामो राम pos=n,g=m,c=1,n=s
विजनम् विजन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part