Original

क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः ।सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः ।भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ ४ ॥

Segmented

क्व नु वत्स्यति धर्म-आत्मा वृक्ष-मूलम् उपाश्रितः सो अत्यन्त-सुखितः सूत किम् अशिष्यति राघवः भूमिपाल-आत्मजः भूमौ शेते कथम् अनाथ-वत्

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
वत्स्यति वस् pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
मूलम् मूल pos=n,g=n,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
सुखितः सुखित pos=a,g=m,c=1,n=s
सूत सूत pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अशिष्यति अश् pos=v,p=3,n=s,l=lrt
राघवः राघव pos=n,g=m,c=1,n=s
भूमिपाल भूमिपाल pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
शेते शी pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i