Original

तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोऽभवल्लक्ष्मणबाहुपालितः ।तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥ २६ ॥

Segmented

तथा एव रामो अश्रु-मुखः कृत-अञ्जलिः स्थितो ऽभवल् लक्ष्मण-बाहु-पालितः तथा एव सीता रुदती तपस्विनी निरीक्षते राज-रथम् तथा एव माम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
रामो राम pos=n,g=m,c=1,n=s
अश्रु अश्रु pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽभवल् भू pos=v,p=3,n=s,l=lan
लक्ष्मण लक्ष्मण pos=n,comp=y
बाहु बाहु pos=n,comp=y
पालितः पालय् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
सीता सीता pos=n,g=f,c=1,n=s
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
निरीक्षते निरीक्ष् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s