Original

अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी ।तेन दुःखेन रुदती नैव मां किंचिदब्रवीत् ॥ २४ ॥

Segmented

अदृष्ट-पूर्व-व्यसना राज-पुत्री यशस्विनी तेन दुःखेन रुदती न एव माम् किंचिद् अब्रवीत्

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
पूर्व पूर्व pos=n,comp=y
व्यसना व्यसन pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
रुदती रुद् pos=va,g=n,c=1,n=d,f=part
pos=i
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan