Original

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् ।सर्वलोकोऽनुरज्येत कथं त्वानेन कर्मणा ॥ २२ ॥

Segmented

सर्व-लोक-प्रियम् त्यक्त्वा सर्व-लोक-हिते रतम् सर्व-लोकः ऽनुरज्येत कथम् त्वा अनेन कर्मणा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
ऽनुरज्येत अनुरञ्ज् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s