Original

अहं तावन्महाराजे पितृत्वं नोपलक्षये ।भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ २१ ॥

Segmented

अहम् तावन् महा-राजे पितृ-त्वम् न उपलक्षये भ्राता भर्ता च बन्धुः च पिता च मम राघवः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तावन् तावत् pos=i
महा महत् pos=a,comp=y
राजे राज pos=n,g=m,c=7,n=s
पितृ पितृ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
राघवः राघव pos=n,g=m,c=1,n=s