Original

असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् ।जनयिष्यति संक्रोशं राघवस्य विवासनम् ॥ २० ॥

Segmented

असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि-लाघवात् जनयिष्यति संक्रोशम् राघवस्य विवासनम्

Analysis

Word Lemma Parse
असमीक्ष्य असमीक्ष्य pos=i
समारब्धम् समारभ् pos=va,g=m,c=2,n=s,f=part
विरुद्धम् विरुध् pos=va,g=m,c=2,n=s,f=part
बुद्धि बुद्धि pos=n,comp=y
लाघवात् लाघव pos=n,g=n,c=5,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt
संक्रोशम् संक्रोश pos=n,g=m,c=2,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
विवासनम् विवासन pos=n,g=n,c=1,n=s