Original

वृद्धं परमसंतप्तं नवग्रहमिव द्विपम् ।विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम् ॥ २ ॥

Segmented

वृद्धम् परम-संतप्तम् नव-ग्रहम् इव द्विपम् विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुञ्जरम्

Analysis

Word Lemma Parse
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
परम परम pos=a,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
नव नव pos=a,comp=y
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s
विनिःश्वसन्तम् विनिःश्वस् pos=va,g=m,c=2,n=s,f=part
ध्यायन्तम् ध्या pos=va,g=m,c=2,n=s,f=part
अस्वस्थम् अस्वस्थ pos=a,g=m,c=2,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s