Original

यदि प्रव्राजितो रामो लोभकारणकारितम् ।वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ।रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ १९ ॥

Segmented

यदि प्रव्राजितो रामो लोभ-कारणकारितम् वर-दान-निमित्तम् वा सर्वथा दुष्कृतम् कृतम् रामस्य तु परित्यागे न हेतुम् उपलक्षये

Analysis

Word Lemma Parse
यदि यदि pos=i
प्रव्राजितो प्रव्राजय् pos=va,g=m,c=1,n=s,f=part
रामो राम pos=n,g=m,c=1,n=s
लोभ लोभ pos=n,comp=y
कारणकारितम् कारणकारितम् pos=i
वर वर pos=n,comp=y
दान दान pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
वा वा pos=i
सर्वथा सर्वथा pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
तु तु pos=i
परित्यागे परित्याग pos=n,g=m,c=7,n=s
pos=i
हेतुम् हेतु pos=n,g=m,c=2,n=s
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat