Original

लक्ष्मणस्तु सुसंक्रुद्धो निःश्वसन्वाक्यमब्रवीत् ।केनायमपराधेन राजपुत्रो विवासितः ॥ १८ ॥

Segmented

लक्ष्मणस् तु सु संक्रुद्धः निःश्वसन् वाक्यम् अब्रवीत् केन अयम् अपराधेन राज-पुत्रः विवासितः

Analysis

Word Lemma Parse
लक्ष्मणस् लक्ष्मण pos=n,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
केन pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अपराधेन अपराध pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
विवासितः विवासय् pos=va,g=m,c=1,n=s,f=part