Original

इत्येवं मां महाराज ब्रुवन्नेव महायशाः ।रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ॥ १७ ॥

Segmented

इत्य् एवम् माम् महा-राज ब्रुवन्न् एव महा-यशाः रामो राजीव-ताम्र-अक्षः भृशम् अश्रूण्य् अवर्तयत्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
अश्रूण्य् अश्रु pos=n,g=n,c=2,n=p
अवर्तयत् वर्तय् pos=v,p=3,n=s,l=lan