Original

वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः ।पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ १६ ॥

Segmented

वक्तव्यः च महा-बाहुः इक्ष्वाकु-कुल-नन्दनः पितरम् यौवराज्य-स्थः राज्य-स्थम् अनुपालय

Analysis

Word Lemma Parse
वक्तव्यः वच् pos=va,g=m,c=1,n=s,f=krtya
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
यौवराज्य यौवराज्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अनुपालय अनुपालय् pos=v,p=2,n=s,l=lot