Original

भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च ।सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु ॥ १५ ॥

Segmented

भरतः कुशलम् वाच्यो वाच्यो मद्-वचनेन च सर्वास्व् एव यथान्यायम् वृत्तिम् वर्तस्व मातृषु

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=2,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
वचनेन वचन pos=n,g=n,c=3,n=s
pos=i
सर्वास्व् सर्व pos=n,g=f,c=7,n=p
एव एव pos=i
यथान्यायम् यथान्यायम् pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
मातृषु मातृ pos=n,g=f,c=7,n=p