Original

सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया ।आरोग्यमविशेषेण यथार्हं चाभिवादनम् ॥ १३ ॥

Segmented

सर्वम् अन्तःपुरम् वाच्यम् सूत मद्-वचनात् त्वया आरोग्यम् अविशेषेण यथार्हम् च अभिवादनम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=1,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
सूत सूत pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आरोग्यम् आरोग्य pos=n,g=n,c=1,n=s
अविशेषेण अविशेष pos=n,g=m,c=3,n=s
यथार्हम् यथार्ह pos=a,g=n,c=1,n=s
pos=i
अभिवादनम् अभिवादन pos=n,g=n,c=1,n=s