Original

सूत मद्वचनात्तस्य तातस्य विदितात्मनः ।शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥ १२ ॥

Segmented

सूत मद्-वचनात् तस्य तातस्य विदित-आत्मनः शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तातस्य तात pos=n,g=m,c=6,n=s
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्दनीयस्य वन्द् pos=va,g=m,c=6,n=s,f=krtya
वन्द्यौ वन्द् pos=va,g=m,c=1,n=d,f=krtya
पादौ पाद pos=n,g=m,c=1,n=d
महात्मनः महात्मन् pos=a,g=m,c=6,n=s