Original

अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च ॥ ११ ॥

Segmented

अब्रवीन् माम् महा-राज धर्मम् एव अनुपालय् अञ्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च

Analysis

Word Lemma Parse
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुपालय् अनुपालय् pos=va,g=m,c=1,n=s,f=part
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
अभिप्रणम्य अभिप्रणम् pos=vi
pos=i