Original

इति सूतो नरेन्द्रेण चोदितः सज्जमानया ।उवाच वाचा राजानं सबाष्पपरिरब्धया ॥ १० ॥

Segmented

इति सूतो नरेन्द्रेण चोदितः सज्जमानया उवाच वाचा राजानम् स बाष्प-परिरब्धया

Analysis

Word Lemma Parse
इति इति pos=i
सूतो सूत pos=n,g=m,c=1,n=s
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
सज्जमानया सञ्ज् pos=va,g=f,c=3,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
वाचा वाच् pos=n,g=f,c=3,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
बाष्प बाष्प pos=n,comp=y
परिरब्धया परिरभ् pos=va,g=f,c=3,n=s,f=part