Original

प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतः पुनः ।अथाजुहाव तं सूतं रामवृत्तान्तकारणात् ॥ १ ॥

Segmented

प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः अथ आजुहाव तम् सूतम् राम-वृत्तान्त-कारणात्

Analysis

Word Lemma Parse
प्रत्याश्वस्तो प्रत्याश्वस् pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
प्रत्यागतः प्रत्यागम् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
अथ अथ pos=i
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
वृत्तान्त वृत्तान्त pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s