Original

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ।अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः ॥ ९ ॥

Segmented

ते तीर्णा इति विज्ञाय बाष्प-पूर्ण-मुखाः जनाः अहो धिग् इति निःश्वस्य हा राम इति च चुक्रुशुः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तीर्णा तृ pos=va,g=m,c=1,n=p,f=part
इति इति pos=i
विज्ञाय विज्ञा pos=vi
बाष्प बाष्प pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
मुखाः मुख pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
अहो अहो pos=i
धिग् धिक् pos=i
इति इति pos=i
निःश्वस्य निःश्वस् pos=vi
हा हा pos=i
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit