Original

ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ ।उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ २३ ॥

Segmented

ततो ऽन्तःपुरम् आविद्धम् मूर्छिते पृथिवीपतौ उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तःपुरम् अन्तःपुर pos=n,g=n,c=1,n=s
आविद्धम् आव्यध् pos=va,g=n,c=1,n=s,f=part
मूर्छिते मूर्छय् pos=va,g=m,c=7,n=s,f=part
पृथिवीपतौ पृथिवीपति pos=n,g=m,c=7,n=s
उद्धृत्य उद्धृ pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
नृपतौ नृपति pos=n,g=m,c=7,n=s
पतिते पत् pos=va,g=m,c=7,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s