Original

एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति ।रमणीये वनोद्देशे पुष्पसंस्तरसंकटे ॥ ९ ॥

Segmented

एष क्रोशति नत्यूहस् तम् शिखी प्रतिकूजति रमणीये वन-उद्देशे पुष्प-संस्तर-संकटे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
क्रोशति क्रुश् pos=v,p=3,n=s,l=lat
नत्यूहस् नत्यूह pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शिखी शिखिन् pos=n,g=m,c=1,n=s
प्रतिकूजति प्रतिकूज् pos=v,p=3,n=s,l=lat
रमणीये रमणीय pos=a,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
पुष्प पुष्प pos=n,comp=y
संस्तर संस्तर pos=n,comp=y
संकटे संकट pos=a,g=m,c=7,n=s