Original

पश्य भल्लातकान्फुल्लान्नरैरनुपसेवितान् ।फलपत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् ॥ ७ ॥

Segmented

पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् फल-पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
भल्लातकान् भल्लातक pos=n,g=m,c=2,n=p
फुल्लान् फुल्ल pos=a,g=m,c=2,n=p
नरैः नर pos=n,g=m,c=3,n=p
अनुपसेवितान् अनुपसेवित pos=a,g=m,c=2,n=p
फल फल pos=n,comp=y
पत्रैः पत्त्र pos=n,g=n,c=3,n=p
अवनतान् अवनम् pos=va,g=m,c=2,n=p,f=part
नूनम् नूनम् pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
जीवितुम् जीव् pos=vi