Original

ततः संप्रस्थितः काले रामः सौमित्रिणा सह ।सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ॥ ५ ॥

Segmented

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह सीताम् कमल-पत्त्र-अक्षीम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्प्रस्थितः सम्प्रस्था pos=va,g=m,c=1,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
कमल कमल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan